वैदेह - तद्राज શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैदेहः
वैदेहौ
विदेहाः
સંબોધન
वैदेह
वैदेहौ
विदेहाः
દ્વિતીયા
वैदेहम्
वैदेहौ
विदेहान्
તૃતીયા
वैदेहेन
वैदेहाभ्याम्
विदेहैः
ચતુર્થી
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
પંચમી
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
ષષ્ઠી
वैदेहस्य
वैदेहयोः
विदेहानाम्
સપ્તમી
वैदेहे
वैदेहयोः
विदेहेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैदेहः
वैदेहौ
विदेहाः
સંબોધન
वैदेह
वैदेहौ
विदेहाः
દ્વિતીયા
वैदेहम्
वैदेहौ
विदेहान्
તૃતીયા
वैदेहेन
वैदेहाभ्याम्
विदेहैः
ચતુર્થી
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
પંચમી
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
ષષ્ઠી
वैदेहस्य
वैदेहयोः
विदेहानाम्
સપ્તમી
वैदेहे
वैदेहयोः
विदेहेषु
અન્ય