वैदेह શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैदेहः
वैदेहौ
वैदेहाः
સંબોધન
वैदेह
वैदेहौ
वैदेहाः
દ્વિતીયા
वैदेहम्
वैदेहौ
वैदेहान्
તૃતીયા
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
ચતુર્થી
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
પંચમી
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
ષષ્ઠી
वैदेहस्य
वैदेहयोः
वैदेहानाम्
સપ્તમી
वैदेहे
वैदेहयोः
वैदेहेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैदेहः
वैदेहौ
वैदेहाः
સંબોધન
वैदेह
वैदेहौ
वैदेहाः
દ્વિતીયા
वैदेहम्
वैदेहौ
वैदेहान्
તૃતીયા
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
ચતુર્થી
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
પંચમી
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
ષષ્ઠી
वैदेहस्य
वैदेहयोः
वैदेहानाम्
સપ્તમી
वैदेहे
वैदेहयोः
वैदेहेषु
અન્ય