Declension of वैदिश
(Neuter)
Singular
Dual
Plural
Nominative
वैदिशम्
वैदिशे
वैदिशानि
Vocative
वैदिश
वैदिशे
वैदिशानि
Accusative
वैदिशम्
वैदिशे
वैदिशानि
Instrumental
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
Dative
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
Ablative
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
Genitive
वैदिशस्य
वैदिशयोः
वैदिशानाम्
Locative
वैदिशे
वैदिशयोः
वैदिशेषु
Sing.
Dual
Plu.
Nomin.
वैदिशम्
वैदिशे
वैदिशानि
Vocative
वैदिश
वैदिशे
वैदिशानि
Accus.
वैदिशम्
वैदिशे
वैदिशानि
Instrum.
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
Dative
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
Ablative
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
Genitive
वैदिशस्य
वैदिशयोः
वैदिशानाम्
Locative
वैदिशे
वैदिशयोः
वैदिशेषु
Others