Declension of वैदिश

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैदिशः
वैदिशौ
वैदिशाः
Vocative
वैदिश
वैदिशौ
वैदिशाः
Accusative
वैदिशम्
वैदिशौ
वैदिशान्
Instrumental
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
Dative
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
Ablative
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
Genitive
वैदिशस्य
वैदिशयोः
वैदिशानाम्
Locative
वैदिशे
वैदिशयोः
वैदिशेषु
 
Sing.
Dual
Plu.
Nomin.
वैदिशः
वैदिशौ
वैदिशाः
Vocative
वैदिश
वैदिशौ
वैदिशाः
Accus.
वैदिशम्
वैदिशौ
वैदिशान्
Instrum.
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
Dative
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
Ablative
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
Genitive
वैदिशस्य
वैदिशयोः
वैदिशानाम्
Locative
वैदिशे
वैदिशयोः
वैदिशेषु


Others