Declension of वेशनीया

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेशनीया
वेशनीये
वेशनीयाः
Vocative
वेशनीये
वेशनीये
वेशनीयाः
Accusative
वेशनीयाम्
वेशनीये
वेशनीयाः
Instrumental
वेशनीयया
वेशनीयाभ्याम्
वेशनीयाभिः
Dative
वेशनीयायै
वेशनीयाभ्याम्
वेशनीयाभ्यः
Ablative
वेशनीयायाः
वेशनीयाभ्याम्
वेशनीयाभ्यः
Genitive
वेशनीयायाः
वेशनीययोः
वेशनीयानाम्
Locative
वेशनीयायाम्
वेशनीययोः
वेशनीयासु
 
Sing.
Dual
Plu.
Nomin.
वेशनीया
वेशनीये
वेशनीयाः
Vocative
वेशनीये
वेशनीये
वेशनीयाः
Accus.
वेशनीयाम्
वेशनीये
वेशनीयाः
Instrum.
वेशनीयया
वेशनीयाभ्याम्
वेशनीयाभिः
Dative
वेशनीयायै
वेशनीयाभ्याम्
वेशनीयाभ्यः
Ablative
वेशनीयायाः
वेशनीयाभ्याम्
वेशनीयाभ्यः
Genitive
वेशनीयायाः
वेशनीययोः
वेशनीयानाम्
Locative
वेशनीयायाम्
वेशनीययोः
वेशनीयासु


Others