Declension of वेशनीय
(Neuter)
Singular
Dual
Plural
Nominative
वेशनीयम्
वेशनीये
वेशनीयानि
Vocative
वेशनीय
वेशनीये
वेशनीयानि
Accusative
वेशनीयम्
वेशनीये
वेशनीयानि
Instrumental
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
Dative
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
Ablative
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
Genitive
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
Locative
वेशनीये
वेशनीययोः
वेशनीयेषु
Sing.
Dual
Plu.
Nomin.
वेशनीयम्
वेशनीये
वेशनीयानि
Vocative
वेशनीय
वेशनीये
वेशनीयानि
Accus.
वेशनीयम्
वेशनीये
वेशनीयानि
Instrum.
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
Dative
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
Ablative
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
Genitive
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
Locative
वेशनीये
वेशनीययोः
वेशनीयेषु
Others