वेशनीय శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेशनीयम्
वेशनीये
वेशनीयानि
సంబోధన
वेशनीय
वेशनीये
वेशनीयानि
ద్వితీయా
वेशनीयम्
वेशनीये
वेशनीयानि
తృతీయా
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
చతుర్థీ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
పంచమీ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
షష్ఠీ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
సప్తమీ
वेशनीये
वेशनीययोः
वेशनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेशनीयम्
वेशनीये
वेशनीयानि
సంబోధన
वेशनीय
वेशनीये
वेशनीयानि
ద్వితీయా
वेशनीयम्
वेशनीये
वेशनीयानि
తృతీయా
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
చతుర్థీ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
పంచమీ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
షష్ఠీ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
సప్తమీ
वेशनीये
वेशनीययोः
वेशनीयेषु
ఇతరులు