वेशनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेशनीयः
वेशनीयौ
वेशनीयाः
సంబోధన
वेशनीय
वेशनीयौ
वेशनीयाः
ద్వితీయా
वेशनीयम्
वेशनीयौ
वेशनीयान्
తృతీయా
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
చతుర్థీ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
పంచమీ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
షష్ఠీ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
సప్తమీ
वेशनीये
वेशनीययोः
वेशनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेशनीयः
वेशनीयौ
वेशनीयाः
సంబోధన
वेशनीय
वेशनीयौ
वेशनीयाः
ద్వితీయా
वेशनीयम्
वेशनीयौ
वेशनीयान्
తృతీయా
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
చతుర్థీ
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
పంచమీ
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
షష్ఠీ
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
సప్తమీ
वेशनीये
वेशनीययोः
वेशनीयेषु
ఇతరులు