Declension of वेशनीय
(Masculine)
Singular
Dual
Plural
Nominative
वेशनीयः
वेशनीयौ
वेशनीयाः
Vocative
वेशनीय
वेशनीयौ
वेशनीयाः
Accusative
वेशनीयम्
वेशनीयौ
वेशनीयान्
Instrumental
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
Dative
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
Ablative
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
Genitive
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
Locative
वेशनीये
वेशनीययोः
वेशनीयेषु
Sing.
Dual
Plu.
Nomin.
वेशनीयः
वेशनीयौ
वेशनीयाः
Vocative
वेशनीय
वेशनीयौ
वेशनीयाः
Accus.
वेशनीयम्
वेशनीयौ
वेशनीयान्
Instrum.
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
Dative
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
Ablative
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
Genitive
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
Locative
वेशनीये
वेशनीययोः
वेशनीयेषु
Others