Declension of वेव्यनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
Vocative
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
Accusative
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
Instrumental
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
Dative
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
Ablative
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
Genitive
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
Locative
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
Vocative
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
Accus.
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
Instrum.
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
Dative
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
Ablative
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
Genitive
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
Locative
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु


Others