Declension of वेव्यनीय

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
वेव्यनीयम्
वेव्यनीये
वेव्यनीयानि
Vocative
वेव्यनीय
वेव्यनीये
वेव्यनीयानि
Accusative
वेव्यनीयम्
वेव्यनीये
वेव्यनीयानि
Instrumental
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
Dative
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
Ablative
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
Genitive
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
Locative
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेव्यनीयम्
वेव्यनीये
वेव्यनीयानि
Vocative
वेव्यनीय
वेव्यनीये
वेव्यनीयानि
Accus.
वेव्यनीयम्
वेव्यनीये
वेव्यनीयानि
Instrum.
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
Dative
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
Ablative
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
Genitive
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
Locative
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु


Others