Declension of वेल्ल

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
वेल्लम्
वेल्ले
वेल्लानि
Vocative
वेल्ल
वेल्ले
वेल्लानि
Accusative
वेल्लम्
वेल्ले
वेल्लानि
Instrumental
वेल्लेन
वेल्लाभ्याम्
वेल्लैः
Dative
वेल्लाय
वेल्लाभ्याम्
वेल्लेभ्यः
Ablative
वेल्लात् / वेल्लाद्
वेल्लाभ्याम्
वेल्लेभ्यः
Genitive
वेल्लस्य
वेल्लयोः
वेल्लानाम्
Locative
वेल्ले
वेल्लयोः
वेल्लेषु
 
Sing.
Dual
Plu.
Nomin.
वेल्लम्
वेल्ले
वेल्लानि
Vocative
वेल्ल
वेल्ले
वेल्लानि
Accus.
वेल्लम्
वेल्ले
वेल्लानि
Instrum.
वेल्लेन
वेल्लाभ्याम्
वेल्लैः
Dative
वेल्लाय
वेल्लाभ्याम्
वेल्लेभ्यः
Ablative
वेल्लात् / वेल्लाद्
वेल्लाभ्याम्
वेल्लेभ्यः
Genitive
वेल्लस्य
वेल्लयोः
वेल्लानाम्
Locative
वेल्ले
वेल्लयोः
वेल्लेषु


Others