Declension of वेल्ल

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेल्लः
वेल्लौ
वेल्लाः
Vocative
वेल्ल
वेल्लौ
वेल्लाः
Accusative
वेल्लम्
वेल्लौ
वेल्लान्
Instrumental
वेल्लेन
वेल्लाभ्याम्
वेल्लैः
Dative
वेल्लाय
वेल्लाभ्याम्
वेल्लेभ्यः
Ablative
वेल्लात् / वेल्लाद्
वेल्लाभ्याम्
वेल्लेभ्यः
Genitive
वेल्लस्य
वेल्लयोः
वेल्लानाम्
Locative
वेल्ले
वेल्लयोः
वेल्लेषु
 
Sing.
Dual
Plu.
Nomin.
वेल्लः
वेल्लौ
वेल्लाः
Vocative
वेल्ल
वेल्लौ
वेल्लाः
Accus.
वेल्लम्
वेल्लौ
वेल्लान्
Instrum.
वेल्लेन
वेल्लाभ्याम्
वेल्लैः
Dative
वेल्लाय
वेल्लाभ्याम्
वेल्लेभ्यः
Ablative
वेल्लात् / वेल्लाद्
वेल्लाभ्याम्
वेल्लेभ्यः
Genitive
वेल्लस्य
वेल्लयोः
वेल्लानाम्
Locative
वेल्ले
वेल्लयोः
वेल्लेषु


Others