Declension of वेलितव्या
(Feminine)
Singular
Dual
Plural
Nominative
वेलितव्या
वेलितव्ये
वेलितव्याः
Vocative
वेलितव्ये
वेलितव्ये
वेलितव्याः
Accusative
वेलितव्याम्
वेलितव्ये
वेलितव्याः
Instrumental
वेलितव्यया
वेलितव्याभ्याम्
वेलितव्याभिः
Dative
वेलितव्यायै
वेलितव्याभ्याम्
वेलितव्याभ्यः
Ablative
वेलितव्यायाः
वेलितव्याभ्याम्
वेलितव्याभ्यः
Genitive
वेलितव्यायाः
वेलितव्ययोः
वेलितव्यानाम्
Locative
वेलितव्यायाम्
वेलितव्ययोः
वेलितव्यासु
Sing.
Dual
Plu.
Nomin.
वेलितव्या
वेलितव्ये
वेलितव्याः
Vocative
वेलितव्ये
वेलितव्ये
वेलितव्याः
Accus.
वेलितव्याम्
वेलितव्ये
वेलितव्याः
Instrum.
वेलितव्यया
वेलितव्याभ्याम्
वेलितव्याभिः
Dative
वेलितव्यायै
वेलितव्याभ्याम्
वेलितव्याभ्यः
Ablative
वेलितव्यायाः
वेलितव्याभ्याम्
वेलितव्याभ्यः
Genitive
वेलितव्यायाः
वेलितव्ययोः
वेलितव्यानाम्
Locative
वेलितव्यायाम्
वेलितव्ययोः
वेलितव्यासु
Others