Declension of वेलितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेलितव्यः
वेलितव्यौ
वेलितव्याः
Vocative
वेलितव्य
वेलितव्यौ
वेलितव्याः
Accusative
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
Instrumental
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
Dative
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
Ablative
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
Genitive
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
Locative
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
Sing.
Dual
Plu.
Nomin.
वेलितव्यः
वेलितव्यौ
वेलितव्याः
Vocative
वेलितव्य
वेलितव्यौ
वेलितव्याः
Accus.
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
Instrum.
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
Dative
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
Ablative
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
Genitive
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
Locative
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
Others