Declension of वेला

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेला
वेले
वेलाः
Vocative
वेले
वेले
वेलाः
Accusative
वेलाम्
वेले
वेलाः
Instrumental
वेलया
वेलाभ्याम्
वेलाभिः
Dative
वेलायै
वेलाभ्याम्
वेलाभ्यः
Ablative
वेलायाः
वेलाभ्याम्
वेलाभ्यः
Genitive
वेलायाः
वेलयोः
वेलानाम्
Locative
वेलायाम्
वेलयोः
वेलासु
 
Sing.
Dual
Plu.
Nomin.
वेला
वेले
वेलाः
Vocative
वेले
वेले
वेलाः
Accus.
वेलाम्
वेले
वेलाः
Instrum.
वेलया
वेलाभ्याम्
वेलाभिः
Dative
वेलायै
वेलाभ्याम्
वेलाभ्यः
Ablative
वेलायाः
वेलाभ्याम्
वेलाभ्यः
Genitive
वेलायाः
वेलयोः
वेलानाम्
Locative
वेलायाम्
वेलयोः
वेलासु


Others