Declension of वेल

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेलः
वेलौ
वेलाः
Vocative
वेल
वेलौ
वेलाः
Accusative
वेलम्
वेलौ
वेलान्
Instrumental
वेलेन
वेलाभ्याम्
वेलैः
Dative
वेलाय
वेलाभ्याम्
वेलेभ्यः
Ablative
वेलात् / वेलाद्
वेलाभ्याम्
वेलेभ्यः
Genitive
वेलस्य
वेलयोः
वेलानाम्
Locative
वेले
वेलयोः
वेलेषु
 
Sing.
Dual
Plu.
Nomin.
वेलः
वेलौ
वेलाः
Vocative
वेल
वेलौ
वेलाः
Accus.
वेलम्
वेलौ
वेलान्
Instrum.
वेलेन
वेलाभ्याम्
वेलैः
Dative
वेलाय
वेलाभ्याम्
वेलेभ्यः
Ablative
वेलात् / वेलाद्
वेलाभ्याम्
वेलेभ्यः
Genitive
वेलस्य
वेलयोः
वेलानाम्
Locative
वेले
वेलयोः
वेलेषु


Others