Declension of वेमन्या

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेमन्या
वेमन्ये
वेमन्याः
Vocative
वेमन्ये
वेमन्ये
वेमन्याः
Accusative
वेमन्याम्
वेमन्ये
वेमन्याः
Instrumental
वेमन्यया
वेमन्याभ्याम्
वेमन्याभिः
Dative
वेमन्यायै
वेमन्याभ्याम्
वेमन्याभ्यः
Ablative
वेमन्यायाः
वेमन्याभ्याम्
वेमन्याभ्यः
Genitive
वेमन्यायाः
वेमन्ययोः
वेमन्यानाम्
Locative
वेमन्यायाम्
वेमन्ययोः
वेमन्यासु
 
Sing.
Dual
Plu.
Nomin.
वेमन्या
वेमन्ये
वेमन्याः
Vocative
वेमन्ये
वेमन्ये
वेमन्याः
Accus.
वेमन्याम्
वेमन्ये
वेमन्याः
Instrum.
वेमन्यया
वेमन्याभ्याम्
वेमन्याभिः
Dative
वेमन्यायै
वेमन्याभ्याम्
वेमन्याभ्यः
Ablative
वेमन्यायाः
वेमन्याभ्याम्
वेमन्याभ्यः
Genitive
वेमन्यायाः
वेमन्ययोः
वेमन्यानाम्
Locative
वेमन्यायाम्
वेमन्ययोः
वेमन्यासु


Others