Declension of वेमन्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेमन्यः
वेमन्यौ
वेमन्याः
Vocative
वेमन्य
वेमन्यौ
वेमन्याः
Accusative
वेमन्यम्
वेमन्यौ
वेमन्यान्
Instrumental
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
Dative
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
Ablative
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
Genitive
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
Locative
वेमन्ये
वेमन्ययोः
वेमन्येषु
 
Sing.
Dual
Plu.
Nomin.
वेमन्यः
वेमन्यौ
वेमन्याः
Vocative
वेमन्य
वेमन्यौ
वेमन्याः
Accus.
वेमन्यम्
वेमन्यौ
वेमन्यान्
Instrum.
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
Dative
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
Ablative
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
Genitive
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
Locative
वेमन्ये
वेमन्ययोः
वेमन्येषु


Others