Declension of वेपमान
(Neuter)
Singular
Dual
Plural
Nominative
वेपमानम्
वेपमाने
वेपमानानि
Vocative
वेपमान
वेपमाने
वेपमानानि
Accusative
वेपमानम्
वेपमाने
वेपमानानि
Instrumental
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
Dative
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
Ablative
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
Genitive
वेपमानस्य
वेपमानयोः
वेपमानानाम्
Locative
वेपमाने
वेपमानयोः
वेपमानेषु
Sing.
Dual
Plu.
Nomin.
वेपमानम्
वेपमाने
वेपमानानि
Vocative
वेपमान
वेपमाने
वेपमानानि
Accus.
वेपमानम्
वेपमाने
वेपमानानि
Instrum.
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
Dative
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
Ablative
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
Genitive
वेपमानस्य
वेपमानयोः
वेपमानानाम्
Locative
वेपमाने
वेपमानयोः
वेपमानेषु
Others