Declension of वेपमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेपमानः
वेपमानौ
वेपमानाः
Vocative
वेपमान
वेपमानौ
वेपमानाः
Accusative
वेपमानम्
वेपमानौ
वेपमानान्
Instrumental
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
Dative
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
Ablative
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
Genitive
वेपमानस्य
वेपमानयोः
वेपमानानाम्
Locative
वेपमाने
वेपमानयोः
वेपमानेषु
 
Sing.
Dual
Plu.
Nomin.
वेपमानः
वेपमानौ
वेपमानाः
Vocative
वेपमान
वेपमानौ
वेपमानाः
Accus.
वेपमानम्
वेपमानौ
वेपमानान्
Instrum.
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
Dative
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
Ablative
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
Genitive
वेपमानस्य
वेपमानयोः
वेपमानानाम्
Locative
वेपमाने
वेपमानयोः
वेपमानेषु


Others