Declension of वेनमान
(Neuter)
Singular
Dual
Plural
Nominative
वेनमानम्
वेनमाने
वेनमानानि
Vocative
वेनमान
वेनमाने
वेनमानानि
Accusative
वेनमानम्
वेनमाने
वेनमानानि
Instrumental
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
Dative
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
Ablative
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
Genitive
वेनमानस्य
वेनमानयोः
वेनमानानाम्
Locative
वेनमाने
वेनमानयोः
वेनमानेषु
Sing.
Dual
Plu.
Nomin.
वेनमानम्
वेनमाने
वेनमानानि
Vocative
वेनमान
वेनमाने
वेनमानानि
Accus.
वेनमानम्
वेनमाने
वेनमानानि
Instrum.
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
Dative
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
Ablative
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
Genitive
वेनमानस्य
वेनमानयोः
वेनमानानाम्
Locative
वेनमाने
वेनमानयोः
वेनमानेषु
Others