Declension of वेनमान
(Masculine)
Singular
Dual
Plural
Nominative
वेनमानः
वेनमानौ
वेनमानाः
Vocative
वेनमान
वेनमानौ
वेनमानाः
Accusative
वेनमानम्
वेनमानौ
वेनमानान्
Instrumental
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
Dative
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
Ablative
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
Genitive
वेनमानस्य
वेनमानयोः
वेनमानानाम्
Locative
वेनमाने
वेनमानयोः
वेनमानेषु
Sing.
Dual
Plu.
Nomin.
वेनमानः
वेनमानौ
वेनमानाः
Vocative
वेनमान
वेनमानौ
वेनमानाः
Accus.
वेनमानम्
वेनमानौ
वेनमानान्
Instrum.
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
Dative
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
Ablative
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
Genitive
वेनमानस्य
वेनमानयोः
वेनमानानाम्
Locative
वेनमाने
वेनमानयोः
वेनमानेषु
Others