Declension of वेननीय
(Neuter)
Singular
Dual
Plural
Nominative
वेननीयम्
वेननीये
वेननीयानि
Vocative
वेननीय
वेननीये
वेननीयानि
Accusative
वेननीयम्
वेननीये
वेननीयानि
Instrumental
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
Dative
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
Ablative
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
Genitive
वेननीयस्य
वेननीययोः
वेननीयानाम्
Locative
वेननीये
वेननीययोः
वेननीयेषु
Sing.
Dual
Plu.
Nomin.
वेननीयम्
वेननीये
वेननीयानि
Vocative
वेननीय
वेननीये
वेननीयानि
Accus.
वेननीयम्
वेननीये
वेननीयानि
Instrum.
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
Dative
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
Ablative
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
Genitive
वेननीयस्य
वेननीययोः
वेननीयानाम्
Locative
वेननीये
वेननीययोः
वेननीयेषु
Others