Declension of वेननीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेननीयः
वेननीयौ
वेननीयाः
Vocative
वेननीय
वेननीयौ
वेननीयाः
Accusative
वेननीयम्
वेननीयौ
वेननीयान्
Instrumental
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
Dative
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
Ablative
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
Genitive
वेननीयस्य
वेननीययोः
वेननीयानाम्
Locative
वेननीये
वेननीययोः
वेननीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेननीयः
वेननीयौ
वेननीयाः
Vocative
वेननीय
वेननीयौ
वेननीयाः
Accus.
वेननीयम्
वेननीयौ
वेननीयान्
Instrum.
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
Dative
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
Ablative
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
Genitive
वेननीयस्य
वेननीययोः
वेननीयानाम्
Locative
वेननीये
वेननीययोः
वेननीयेषु


Others