Declension of वेध्या
(Feminine)
Singular
Dual
Plural
Nominative
वेध्या
वेध्ये
वेध्याः
Vocative
वेध्ये
वेध्ये
वेध्याः
Accusative
वेध्याम्
वेध्ये
वेध्याः
Instrumental
वेध्यया
वेध्याभ्याम्
वेध्याभिः
Dative
वेध्यायै
वेध्याभ्याम्
वेध्याभ्यः
Ablative
वेध्यायाः
वेध्याभ्याम्
वेध्याभ्यः
Genitive
वेध्यायाः
वेध्ययोः
वेध्यानाम्
Locative
वेध्यायाम्
वेध्ययोः
वेध्यासु
Sing.
Dual
Plu.
Nomin.
वेध्या
वेध्ये
वेध्याः
Vocative
वेध्ये
वेध्ये
वेध्याः
Accus.
वेध्याम्
वेध्ये
वेध्याः
Instrum.
वेध्यया
वेध्याभ्याम्
वेध्याभिः
Dative
वेध्यायै
वेध्याभ्याम्
वेध्याभ्यः
Ablative
वेध्यायाः
वेध्याभ्याम्
वेध्याभ्यः
Genitive
वेध्यायाः
वेध्ययोः
वेध्यानाम्
Locative
वेध्यायाम्
वेध्ययोः
वेध्यासु
Others