Declension of वेध्य
(Masculine)
Singular
Dual
Plural
Nominative
वेध्यः
वेध्यौ
वेध्याः
Vocative
वेध्य
वेध्यौ
वेध्याः
Accusative
वेध्यम्
वेध्यौ
वेध्यान्
Instrumental
वेध्येन
वेध्याभ्याम्
वेध्यैः
Dative
वेध्याय
वेध्याभ्याम्
वेध्येभ्यः
Ablative
वेध्यात् / वेध्याद्
वेध्याभ्याम्
वेध्येभ्यः
Genitive
वेध्यस्य
वेध्ययोः
वेध्यानाम्
Locative
वेध्ये
वेध्ययोः
वेध्येषु
Sing.
Dual
Plu.
Nomin.
वेध्यः
वेध्यौ
वेध्याः
Vocative
वेध्य
वेध्यौ
वेध्याः
Accus.
वेध्यम्
वेध्यौ
वेध्यान्
Instrum.
वेध्येन
वेध्याभ्याम्
वेध्यैः
Dative
वेध्याय
वेध्याभ्याम्
वेध्येभ्यः
Ablative
वेध्यात् / वेध्याद्
वेध्याभ्याम्
वेध्येभ्यः
Genitive
वेध्यस्य
वेध्ययोः
वेध्यानाम्
Locative
वेध्ये
वेध्ययोः
वेध्येषु
Others