Declension of वेधितव्या

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेधितव्या
वेधितव्ये
वेधितव्याः
Vocative
वेधितव्ये
वेधितव्ये
वेधितव्याः
Accusative
वेधितव्याम्
वेधितव्ये
वेधितव्याः
Instrumental
वेधितव्यया
वेधितव्याभ्याम्
वेधितव्याभिः
Dative
वेधितव्यायै
वेधितव्याभ्याम्
वेधितव्याभ्यः
Ablative
वेधितव्यायाः
वेधितव्याभ्याम्
वेधितव्याभ्यः
Genitive
वेधितव्यायाः
वेधितव्ययोः
वेधितव्यानाम्
Locative
वेधितव्यायाम्
वेधितव्ययोः
वेधितव्यासु
 
Sing.
Dual
Plu.
Nomin.
वेधितव्या
वेधितव्ये
वेधितव्याः
Vocative
वेधितव्ये
वेधितव्ये
वेधितव्याः
Accus.
वेधितव्याम्
वेधितव्ये
वेधितव्याः
Instrum.
वेधितव्यया
वेधितव्याभ्याम्
वेधितव्याभिः
Dative
वेधितव्यायै
वेधितव्याभ्याम्
वेधितव्याभ्यः
Ablative
वेधितव्यायाः
वेधितव्याभ्याम्
वेधितव्याभ्यः
Genitive
वेधितव्यायाः
वेधितव्ययोः
वेधितव्यानाम्
Locative
वेधितव्यायाम्
वेधितव्ययोः
वेधितव्यासु


Others