Declension of वेधितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेधितव्यः
वेधितव्यौ
वेधितव्याः
Vocative
वेधितव्य
वेधितव्यौ
वेधितव्याः
Accusative
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
Instrumental
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
Dative
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
Ablative
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
Genitive
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
Locative
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेधितव्यः
वेधितव्यौ
वेधितव्याः
Vocative
वेधितव्य
वेधितव्यौ
वेधितव्याः
Accus.
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
Instrum.
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
Dative
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
Ablative
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
Genitive
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
Locative
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु


Others