Declension of वेदनीय
(Masculine)
Singular
Dual
Plural
Nominative
वेदनीयः
वेदनीयौ
वेदनीयाः
Vocative
वेदनीय
वेदनीयौ
वेदनीयाः
Accusative
वेदनीयम्
वेदनीयौ
वेदनीयान्
Instrumental
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
Dative
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
Ablative
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
Genitive
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
Locative
वेदनीये
वेदनीययोः
वेदनीयेषु
Sing.
Dual
Plu.
Nomin.
वेदनीयः
वेदनीयौ
वेदनीयाः
Vocative
वेदनीय
वेदनीयौ
वेदनीयाः
Accus.
वेदनीयम्
वेदनीयौ
वेदनीयान्
Instrum.
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
Dative
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
Ablative
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
Genitive
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
Locative
वेदनीये
वेदनीययोः
वेदनीयेषु
Others