Declension of वेदनीया

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेदनीया
वेदनीये
वेदनीयाः
Vocative
वेदनीये
वेदनीये
वेदनीयाः
Accusative
वेदनीयाम्
वेदनीये
वेदनीयाः
Instrumental
वेदनीयया
वेदनीयाभ्याम्
वेदनीयाभिः
Dative
वेदनीयायै
वेदनीयाभ्याम्
वेदनीयाभ्यः
Ablative
वेदनीयायाः
वेदनीयाभ्याम्
वेदनीयाभ्यः
Genitive
वेदनीयायाः
वेदनीययोः
वेदनीयानाम्
Locative
वेदनीयायाम्
वेदनीययोः
वेदनीयासु
 
Sing.
Dual
Plu.
Nomin.
वेदनीया
वेदनीये
वेदनीयाः
Vocative
वेदनीये
वेदनीये
वेदनीयाः
Accus.
वेदनीयाम्
वेदनीये
वेदनीयाः
Instrum.
वेदनीयया
वेदनीयाभ्याम्
वेदनीयाभिः
Dative
वेदनीयायै
वेदनीयाभ्याम्
वेदनीयाभ्यः
Ablative
वेदनीयायाः
वेदनीयाभ्याम्
वेदनीयाभ्यः
Genitive
वेदनीयायाः
वेदनीययोः
वेदनीयानाम्
Locative
वेदनीयायाम्
वेदनीययोः
वेदनीयासु


Others