Declension of वेत्रकीया
(Feminine)
Singular
Dual
Plural
Nominative
वेत्रकीया
वेत्रकीये
वेत्रकीयाः
Vocative
वेत्रकीये
वेत्रकीये
वेत्रकीयाः
Accusative
वेत्रकीयाम्
वेत्रकीये
वेत्रकीयाः
Instrumental
वेत्रकीयया
वेत्रकीयाभ्याम्
वेत्रकीयाभिः
Dative
वेत्रकीयायै
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
Ablative
वेत्रकीयायाः
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
Genitive
वेत्रकीयायाः
वेत्रकीययोः
वेत्रकीयाणाम्
Locative
वेत्रकीयायाम्
वेत्रकीययोः
वेत्रकीयासु
Sing.
Dual
Plu.
Nomin.
वेत्रकीया
वेत्रकीये
वेत्रकीयाः
Vocative
वेत्रकीये
वेत्रकीये
वेत्रकीयाः
Accus.
वेत्रकीयाम्
वेत्रकीये
वेत्रकीयाः
Instrum.
वेत्रकीयया
वेत्रकीयाभ्याम्
वेत्रकीयाभिः
Dative
वेत्रकीयायै
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
Ablative
वेत्रकीयायाः
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
Genitive
वेत्रकीयायाः
वेत्रकीययोः
वेत्रकीयाणाम्
Locative
वेत्रकीयायाम्
वेत्रकीययोः
वेत्रकीयासु
Others