Declension of वेत्रकीय
(Masculine)
Singular
Dual
Plural
Nominative
वेत्रकीयः
वेत्रकीयौ
वेत्रकीयाः
Vocative
वेत्रकीय
वेत्रकीयौ
वेत्रकीयाः
Accusative
वेत्रकीयम्
वेत्रकीयौ
वेत्रकीयान्
Instrumental
वेत्रकीयेण
वेत्रकीयाभ्याम्
वेत्रकीयैः
Dative
वेत्रकीयाय
वेत्रकीयाभ्याम्
वेत्रकीयेभ्यः
Ablative
वेत्रकीयात् / वेत्रकीयाद्
वेत्रकीयाभ्याम्
वेत्रकीयेभ्यः
Genitive
वेत्रकीयस्य
वेत्रकीययोः
वेत्रकीयाणाम्
Locative
वेत्रकीये
वेत्रकीययोः
वेत्रकीयेषु
Sing.
Dual
Plu.
Nomin.
वेत्रकीयः
वेत्रकीयौ
वेत्रकीयाः
Vocative
वेत्रकीय
वेत्रकीयौ
वेत्रकीयाः
Accus.
वेत्रकीयम्
वेत्रकीयौ
वेत्रकीयान्
Instrum.
वेत्रकीयेण
वेत्रकीयाभ्याम्
वेत्रकीयैः
Dative
वेत्रकीयाय
वेत्रकीयाभ्याम्
वेत्रकीयेभ्यः
Ablative
वेत्रकीयात् / वेत्रकीयाद्
वेत्रकीयाभ्याम्
वेत्रकीयेभ्यः
Genitive
वेत्रकीयस्य
वेत्रकीययोः
वेत्रकीयाणाम्
Locative
वेत्रकीये
वेत्रकीययोः
वेत्रकीयेषु
Others