Declension of वेटितव्या
(Feminine)
Singular
Dual
Plural
Nominative
वेटितव्या
वेटितव्ये
वेटितव्याः
Vocative
वेटितव्ये
वेटितव्ये
वेटितव्याः
Accusative
वेटितव्याम्
वेटितव्ये
वेटितव्याः
Instrumental
वेटितव्यया
वेटितव्याभ्याम्
वेटितव्याभिः
Dative
वेटितव्यायै
वेटितव्याभ्याम्
वेटितव्याभ्यः
Ablative
वेटितव्यायाः
वेटितव्याभ्याम्
वेटितव्याभ्यः
Genitive
वेटितव्यायाः
वेटितव्ययोः
वेटितव्यानाम्
Locative
वेटितव्यायाम्
वेटितव्ययोः
वेटितव्यासु
Sing.
Dual
Plu.
Nomin.
वेटितव्या
वेटितव्ये
वेटितव्याः
Vocative
वेटितव्ये
वेटितव्ये
वेटितव्याः
Accus.
वेटितव्याम्
वेटितव्ये
वेटितव्याः
Instrum.
वेटितव्यया
वेटितव्याभ्याम्
वेटितव्याभिः
Dative
वेटितव्यायै
वेटितव्याभ्याम्
वेटितव्याभ्यः
Ablative
वेटितव्यायाः
वेटितव्याभ्याम्
वेटितव्याभ्यः
Genitive
वेटितव्यायाः
वेटितव्ययोः
वेटितव्यानाम्
Locative
वेटितव्यायाम्
वेटितव्ययोः
वेटितव्यासु
Others