Declension of वेटितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेटितव्यः
वेटितव्यौ
वेटितव्याः
Vocative
वेटितव्य
वेटितव्यौ
वेटितव्याः
Accusative
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
Instrumental
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
Dative
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
Ablative
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
Genitive
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
Locative
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेटितव्यः
वेटितव्यौ
वेटितव्याः
Vocative
वेटितव्य
वेटितव्यौ
वेटितव्याः
Accus.
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
Instrum.
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
Dative
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
Ablative
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
Genitive
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
Locative
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु


Others