Declension of वेटितव्य
(Neuter)
Singular
Dual
Plural
Nominative
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
Vocative
वेटितव्य
वेटितव्ये
वेटितव्यानि
Accusative
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
Instrumental
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
Dative
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
Ablative
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
Genitive
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
Locative
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
Sing.
Dual
Plu.
Nomin.
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
Vocative
वेटितव्य
वेटितव्ये
वेटितव्यानि
Accus.
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
Instrum.
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
Dative
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
Ablative
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
Genitive
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
Locative
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
Others