Declension of वेटनीया
(Feminine)
Singular
Dual
Plural
Nominative
वेटनीया
वेटनीये
वेटनीयाः
Vocative
वेटनीये
वेटनीये
वेटनीयाः
Accusative
वेटनीयाम्
वेटनीये
वेटनीयाः
Instrumental
वेटनीयया
वेटनीयाभ्याम्
वेटनीयाभिः
Dative
वेटनीयायै
वेटनीयाभ्याम्
वेटनीयाभ्यः
Ablative
वेटनीयायाः
वेटनीयाभ्याम्
वेटनीयाभ्यः
Genitive
वेटनीयायाः
वेटनीययोः
वेटनीयानाम्
Locative
वेटनीयायाम्
वेटनीययोः
वेटनीयासु
Sing.
Dual
Plu.
Nomin.
वेटनीया
वेटनीये
वेटनीयाः
Vocative
वेटनीये
वेटनीये
वेटनीयाः
Accus.
वेटनीयाम्
वेटनीये
वेटनीयाः
Instrum.
वेटनीयया
वेटनीयाभ्याम्
वेटनीयाभिः
Dative
वेटनीयायै
वेटनीयाभ्याम्
वेटनीयाभ्यः
Ablative
वेटनीयायाः
वेटनीयाभ्याम्
वेटनीयाभ्यः
Genitive
वेटनीयायाः
वेटनीययोः
वेटनीयानाम्
Locative
वेटनीयायाम्
वेटनीययोः
वेटनीयासु
Others