Declension of वेटनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेटनीयः
वेटनीयौ
वेटनीयाः
Vocative
वेटनीय
वेटनीयौ
वेटनीयाः
Accusative
वेटनीयम्
वेटनीयौ
वेटनीयान्
Instrumental
वेटनीयेन
वेटनीयाभ्याम्
वेटनीयैः
Dative
वेटनीयाय
वेटनीयाभ्याम्
वेटनीयेभ्यः
Ablative
वेटनीयात् / वेटनीयाद्
वेटनीयाभ्याम्
वेटनीयेभ्यः
Genitive
वेटनीयस्य
वेटनीययोः
वेटनीयानाम्
Locative
वेटनीये
वेटनीययोः
वेटनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेटनीयः
वेटनीयौ
वेटनीयाः
Vocative
वेटनीय
वेटनीयौ
वेटनीयाः
Accus.
वेटनीयम्
वेटनीयौ
वेटनीयान्
Instrum.
वेटनीयेन
वेटनीयाभ्याम्
वेटनीयैः
Dative
वेटनीयाय
वेटनीयाभ्याम्
वेटनीयेभ्यः
Ablative
वेटनीयात् / वेटनीयाद्
वेटनीयाभ्याम्
वेटनीयेभ्यः
Genitive
वेटनीयस्य
वेटनीययोः
वेटनीयानाम्
Locative
वेटनीये
वेटनीययोः
वेटनीयेषु


Others