Declension of वेजनीया
(Feminine)
Singular
Dual
Plural
Nominative
वेजनीया
वेजनीये
वेजनीयाः
Vocative
वेजनीये
वेजनीये
वेजनीयाः
Accusative
वेजनीयाम्
वेजनीये
वेजनीयाः
Instrumental
वेजनीयया
वेजनीयाभ्याम्
वेजनीयाभिः
Dative
वेजनीयायै
वेजनीयाभ्याम्
वेजनीयाभ्यः
Ablative
वेजनीयायाः
वेजनीयाभ्याम्
वेजनीयाभ्यः
Genitive
वेजनीयायाः
वेजनीययोः
वेजनीयानाम्
Locative
वेजनीयायाम्
वेजनीययोः
वेजनीयासु
Sing.
Dual
Plu.
Nomin.
वेजनीया
वेजनीये
वेजनीयाः
Vocative
वेजनीये
वेजनीये
वेजनीयाः
Accus.
वेजनीयाम्
वेजनीये
वेजनीयाः
Instrum.
वेजनीयया
वेजनीयाभ्याम्
वेजनीयाभिः
Dative
वेजनीयायै
वेजनीयाभ्याम्
वेजनीयाभ्यः
Ablative
वेजनीयायाः
वेजनीयाभ्याम्
वेजनीयाभ्यः
Genitive
वेजनीयायाः
वेजनीययोः
वेजनीयानाम्
Locative
वेजनीयायाम्
वेजनीययोः
वेजनीयासु
Others