Declension of वेजनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेजनीयः
वेजनीयौ
वेजनीयाः
Vocative
वेजनीय
वेजनीयौ
वेजनीयाः
Accusative
वेजनीयम्
वेजनीयौ
वेजनीयान्
Instrumental
वेजनीयेन
वेजनीयाभ्याम्
वेजनीयैः
Dative
वेजनीयाय
वेजनीयाभ्याम्
वेजनीयेभ्यः
Ablative
वेजनीयात् / वेजनीयाद्
वेजनीयाभ्याम्
वेजनीयेभ्यः
Genitive
वेजनीयस्य
वेजनीययोः
वेजनीयानाम्
Locative
वेजनीये
वेजनीययोः
वेजनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेजनीयः
वेजनीयौ
वेजनीयाः
Vocative
वेजनीय
वेजनीयौ
वेजनीयाः
Accus.
वेजनीयम्
वेजनीयौ
वेजनीयान्
Instrum.
वेजनीयेन
वेजनीयाभ्याम्
वेजनीयैः
Dative
वेजनीयाय
वेजनीयाभ्याम्
वेजनीयेभ्यः
Ablative
वेजनीयात् / वेजनीयाद्
वेजनीयाभ्याम्
वेजनीयेभ्यः
Genitive
वेजनीयस्य
वेजनीययोः
वेजनीयानाम्
Locative
वेजनीये
वेजनीययोः
वेजनीयेषु


Others