वाक्य శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वाक्यम्
वाक्ये
वाक्यानि
సంబోధన
वाक्य
वाक्ये
वाक्यानि
ద్వితీయా
वाक्यम्
वाक्ये
वाक्यानि
తృతీయా
वाक्येन
वाक्याभ्याम्
वाक्यैः
చతుర్థీ
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
పంచమీ
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
షష్ఠీ
वाक्यस्य
वाक्ययोः
वाक्यानाम्
సప్తమీ
वाक्ये
वाक्ययोः
वाक्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वाक्यम्
वाक्ये
वाक्यानि
సంబోధన
वाक्य
वाक्ये
वाक्यानि
ద్వితీయా
वाक्यम्
वाक्ये
वाक्यानि
తృతీయా
वाक्येन
वाक्याभ्याम्
वाक्यैः
చతుర్థీ
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
పంచమీ
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
షష్ఠీ
वाक्यस्य
वाक्ययोः
वाक्यानाम्
సప్తమీ
वाक्ये
वाक्ययोः
वाक्येषु


ఇతరులు