वाक्या శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वाक्या
वाक्ये
वाक्याः
సంబోధన
वाक्ये
वाक्ये
वाक्याः
ద్వితీయా
वाक्याम्
वाक्ये
वाक्याः
తృతీయా
वाक्यया
वाक्याभ्याम्
वाक्याभिः
చతుర్థీ
वाक्यायै
वाक्याभ्याम्
वाक्याभ्यः
పంచమీ
वाक्यायाः
वाक्याभ्याम्
वाक्याभ्यः
షష్ఠీ
वाक्यायाः
वाक्ययोः
वाक्यानाम्
సప్తమీ
वाक्यायाम्
वाक्ययोः
वाक्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वाक्या
वाक्ये
वाक्याः
సంబోధన
वाक्ये
वाक्ये
वाक्याः
ద్వితీయా
वाक्याम्
वाक्ये
वाक्याः
తృతీయా
वाक्यया
वाक्याभ्याम्
वाक्याभिः
చతుర్థీ
वाक्यायै
वाक्याभ्याम्
वाक्याभ्यः
పంచమీ
वाक्यायाः
वाक्याभ्याम्
वाक्याभ्यः
షష్ఠీ
वाक्यायाः
वाक्ययोः
वाक्यानाम्
సప్తమీ
वाक्यायाम्
वाक्ययोः
वाक्यासु


ఇతరులు