Declension of वट
(Masculine)
Singular
Dual
Plural
Nominative
वटः
वटौ
वटाः
Vocative
वट
वटौ
वटाः
Accusative
वटम्
वटौ
वटान्
Instrumental
वटेन
वटाभ्याम्
वटैः
Dative
वटाय
वटाभ्याम्
वटेभ्यः
Ablative
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
Genitive
वटस्य
वटयोः
वटानाम्
Locative
वटे
वटयोः
वटेषु
Sing.
Dual
Plu.
Nomin.
वटः
वटौ
वटाः
Vocative
वट
वटौ
वटाः
Accus.
वटम्
वटौ
वटान्
Instrum.
वटेन
वटाभ्याम्
वटैः
Dative
वटाय
वटाभ्याम्
वटेभ्यः
Ablative
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
Genitive
वटस्य
वटयोः
वटानाम्
Locative
वटे
वटयोः
वटेषु
Others