Declension of वट

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
वटम्
वटे
वटानि
Vocative
वट
वटे
वटानि
Accusative
वटम्
वटे
वटानि
Instrumental
वटेन
वटाभ्याम्
वटैः
Dative
वटाय
वटाभ्याम्
वटेभ्यः
Ablative
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
Genitive
वटस्य
वटयोः
वटानाम्
Locative
वटे
वटयोः
वटेषु
 
Sing.
Dual
Plu.
Nomin.
वटम्
वटे
वटानि
Vocative
वट
वटे
वटानि
Accus.
वटम्
वटे
वटानि
Instrum.
वटेन
वटाभ्याम्
वटैः
Dative
वटाय
वटाभ्याम्
वटेभ्यः
Ablative
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
Genitive
वटस्य
वटयोः
वटानाम्
Locative
वटे
वटयोः
वटेषु


Others