युक्ता శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
युक्ता
युक्ते
युक्ताः
సంబోధన
युक्ते
युक्ते
युक्ताः
ద్వితీయా
युक्ताम्
युक्ते
युक्ताः
తృతీయా
युक्तया
युक्ताभ्याम्
युक्ताभिः
చతుర్థీ
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
పంచమీ
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
షష్ఠీ
युक्तायाः
युक्तयोः
युक्तानाम्
సప్తమీ
युक्तायाम्
युक्तयोः
युक्तासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
युक्ता
युक्ते
युक्ताः
సంబోధన
युक्ते
युक्ते
युक्ताः
ద్వితీయా
युक्ताम्
युक्ते
युक्ताः
తృతీయా
युक्तया
युक्ताभ्याम्
युक्ताभिः
చతుర్థీ
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
పంచమీ
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
షష్ఠీ
युक्तायाः
युक्तयोः
युक्तानाम्
సప్తమీ
युक्तायाम्
युक्तयोः
युक्तासु


ఇతరులు