युक्त శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
युक्तम्
युक्ते
युक्तानि
సంబోధన
युक्त
युक्ते
युक्तानि
ద్వితీయా
युक्तम्
युक्ते
युक्तानि
తృతీయా
युक्तेन
युक्ताभ्याम्
युक्तैः
చతుర్థీ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
పంచమీ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
షష్ఠీ
युक्तस्य
युक्तयोः
युक्तानाम्
సప్తమీ
युक्ते
युक्तयोः
युक्तेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
युक्तम्
युक्ते
युक्तानि
సంబోధన
युक्त
युक्ते
युक्तानि
ద్వితీయా
युक्तम्
युक्ते
युक्तानि
తృతీయా
युक्तेन
युक्ताभ्याम्
युक्तैः
చతుర్థీ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
పంచమీ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
షష్ఠీ
युक्तस्य
युक्तयोः
युक्तानाम्
సప్తమీ
युक्ते
युक्तयोः
युक्तेषु
ఇతరులు