Declension of बिडाली

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
बिडाली
बिडाल्यौ
बिडाल्यः
Vocative
बिडालि
बिडाल्यौ
बिडाल्यः
Accusative
बिडालीम्
बिडाल्यौ
बिडालीः
Instrumental
बिडाल्या
बिडालीभ्याम्
बिडालीभिः
Dative
बिडाल्यै
बिडालीभ्याम्
बिडालीभ्यः
Ablative
बिडाल्याः
बिडालीभ्याम्
बिडालीभ्यः
Genitive
बिडाल्याः
बिडाल्योः
बिडालीनाम्
Locative
बिडाल्याम्
बिडाल्योः
बिडालीषु
 
Sing.
Dual
Plu.
Nomin.
बिडाली
बिडाल्यौ
बिडाल्यः
Vocative
बिडालि
बिडाल्यौ
बिडाल्यः
Accus.
बिडालीम्
बिडाल्यौ
बिडालीः
Instrum.
बिडाल्या
बिडालीभ्याम्
बिडालीभिः
Dative
बिडाल्यै
बिडालीभ्याम्
बिडालीभ्यः
Ablative
बिडाल्याः
बिडालीभ्याम्
बिडालीभ्यः
Genitive
बिडाल्याः
बिडाल्योः
बिडालीनाम्
Locative
बिडाल्याम्
बिडाल्योः
बिडालीषु


Others