Declension of बिडाल
(Masculine)
Singular
Dual
Plural
Nominative
बिडालः
बिडालौ
बिडालाः
Vocative
बिडाल
बिडालौ
बिडालाः
Accusative
बिडालम्
बिडालौ
बिडालान्
Instrumental
बिडालेन
बिडालाभ्याम्
बिडालैः
Dative
बिडालाय
बिडालाभ्याम्
बिडालेभ्यः
Ablative
बिडालात् / बिडालाद्
बिडालाभ्याम्
बिडालेभ्यः
Genitive
बिडालस्य
बिडालयोः
बिडालानाम्
Locative
बिडाले
बिडालयोः
बिडालेषु
Sing.
Dual
Plu.
Nomin.
बिडालः
बिडालौ
बिडालाः
Vocative
बिडाल
बिडालौ
बिडालाः
Accus.
बिडालम्
बिडालौ
बिडालान्
Instrum.
बिडालेन
बिडालाभ्याम्
बिडालैः
Dative
बिडालाय
बिडालाभ्याम्
बिडालेभ्यः
Ablative
बिडालात् / बिडालाद्
बिडालाभ्याम्
बिडालेभ्यः
Genitive
बिडालस्य
बिडालयोः
बिडालानाम्
Locative
बिडाले
बिडालयोः
बिडालेषु
Others