Declension of निन्दनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
Vocative
निन्दनीय
निन्दनीयौ
निन्दनीयाः
Accusative
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
Instrumental
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
Dative
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
Ablative
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
Genitive
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
Locative
निन्दनीये
निन्दनीययोः
निन्दनीयेषु
 
Sing.
Dual
Plu.
Nomin.
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
Vocative
निन्दनीय
निन्दनीयौ
निन्दनीयाः
Accus.
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
Instrum.
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
Dative
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
Ablative
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
Genitive
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
Locative
निन्दनीये
निन्दनीययोः
निन्दनीयेषु


Others