Declension of निन्दनीया
(Feminine)
Singular
Dual
Plural
Nominative
निन्दनीया
निन्दनीये
निन्दनीयाः
Vocative
निन्दनीये
निन्दनीये
निन्दनीयाः
Accusative
निन्दनीयाम्
निन्दनीये
निन्दनीयाः
Instrumental
निन्दनीयया
निन्दनीयाभ्याम्
निन्दनीयाभिः
Dative
निन्दनीयायै
निन्दनीयाभ्याम्
निन्दनीयाभ्यः
Ablative
निन्दनीयायाः
निन्दनीयाभ्याम्
निन्दनीयाभ्यः
Genitive
निन्दनीयायाः
निन्दनीययोः
निन्दनीयानाम्
Locative
निन्दनीयायाम्
निन्दनीययोः
निन्दनीयासु
Sing.
Dual
Plu.
Nomin.
निन्दनीया
निन्दनीये
निन्दनीयाः
Vocative
निन्दनीये
निन्दनीये
निन्दनीयाः
Accus.
निन्दनीयाम्
निन्दनीये
निन्दनीयाः
Instrum.
निन्दनीयया
निन्दनीयाभ्याम्
निन्दनीयाभिः
Dative
निन्दनीयायै
निन्दनीयाभ्याम्
निन्दनीयाभ्यः
Ablative
निन्दनीयायाः
निन्दनीयाभ्याम्
निन्दनीयाभ्यः
Genitive
निन्दनीयायाः
निन्दनीययोः
निन्दनीयानाम्
Locative
निन्दनीयायाम्
निन्दनीययोः
निन्दनीयासु
Others